Bhagavadgita !

Chapter 16 Slokas

Daivasura Sampat Vibhaga Yoga !

||om tat sat||

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

श्रीमद्भगवद्गीत
दैवासुर संपद्विभाग योगः
पदुनाऱव अध्यायमु

श्रीभगवानुवाच:
अभयं सत्त्वसंशुद्धिः ज्ञानयोग व्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्याय स्तप आर्जवम्॥1||

अहिंसा सत्यमक्रोधः त्यागश्शान्तिरपैशुनम्।
दया भूतेष्वलोलत्वं मार्दवम् ह्रीरचापलम्॥2||

तेजः क्षमा धृतिश्शौचं अद्रोहोनातिमानिता।
भवन्ति संपदं दैवीमभिजातस्य भारत ॥3||

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्॥4||

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।
माशुचस्संपदं दैवी मभिजातोऽसि पाण्डव ॥5||

द्वौ भूतसर्गौ लोकेऽस्मिन् दैव असुरएव च ।
दैवो विस्तरशः प्रोक्त असुरं पार्थमे शृणु॥6||

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥7||

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।
अपरस्परसम्भूतं किमन्यत्काममैतुकम्॥8||

एतां दृष्टिमवष्ठभ्य नष्ठात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाजगतोऽहिताः॥9||

काममाश्रित्य दुष्पूरं दम्बमानमदान्विताः।
मोहाद्गृहीत्वाऽसद्ग्राहन् प्रवर्तन्तेऽशुचिव्रताः॥10||

चिन्तामपरिमेयां च प्रळयान्तामुपाश्रिताः।
कामोपभोगपरमा एतावदिति निश्चिताः॥11||

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।
ईहन्ते कामभोगार्थ मन्यायेनार्थसंचयान्॥12||

इदमद्य मयालब्धमिमं प्राप्स्येमनोरथम्।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥13||

असौ मयाहतश्शत्रुः हनिष्ये चापरानपि।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी॥14||

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥15||

अनेकचित्तविभ्रान्ता मोहजाल समावृताः।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ॥16||

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।
यजन्ते नामयज्ञैस्ते दम्भेनाऽविधिपूर्वकम्॥17||

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः।
मामात्मापरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥18||

तानहं द्विषतः क्रूरान् संसारेषु नराधमान्।
क्षिपाम्यजस्र मशुभान् आसुरीष्वेव योनिषु॥19||

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।
मामप्राप्यैव कौन्तेय ततोयान्त्यधमां गतिम्॥20||

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभः तस्मा देतत्रयं त्यजेत्॥21||

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।
अचरत्यात्मनः श्रेयः ततो यान्तिपरां गतिम्॥22||

यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।
न ससिद्धिमवाप्नोति न सुखं न परां गतिम्॥23||

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।
ज्ञात्वा शास्त्र विधानोक्तं कर्मकर्तुमिहार्हसि॥24||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे दैवासुर संपद्विभाग योगो नाम
षोडशोऽध्यायः
॥ओं तत् सत्॥